समानानां पदार्थानाम् संयोजनस्य क्रिया।
Ex. मेलनस्य अनन्तरम् एतेषां परीक्षणं करोतु।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
Ex. अद्य साधुना पुरुषेण मेलनं जातम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসাক্ষাৎ
mniꯎꯅꯕ
urdملاقات , میل , ملاپ , واقفیت , ہمنشینی , آمناسامنا