Dictionaries | References

मर्कटशिरस्त्रम्

   
Script: Devanagari

मर्कटशिरस्त्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  शिरः कर्णौ ललाटं च आच्छादयितुं समर्थं किञ्चन शिरवस्त्रम् ।   Ex. बालान् बहिः प्रेषणात् प्राक् तेभ्यः मर्कटशिरस्त्रं धारयतु ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP