यः श्रवणेन्द्रियदोषात् श्रोतुम् असमर्थः अस्ति।
Ex. बधिराणां बालानां कृते प्रदीपमहोदयः श्रुतिवर्जित विद्यालयं प्रारब्धुम् अचिन्तयत्।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
श्रुतिवर्जित विकर्ण कर्णहीन कर्णशून्य एड एडोक कण्व कल्ल बन्धुर बर्कर
Wordnet:
asmকলা
benবধির
gujબહેરું
hinबहरा
kanಕಿವುಡಾದ
kokभेड्डो
malബധിരരായ
marबहिरा
mniꯃꯅꯥ꯭ꯄꯪꯕ
nepबहिरो
oriକାଲ
panਬਹਿਰਾ
tamசெவிடன்
telచెవిటి
urdبہرا