Dictionaries | References प प्रवालः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रवालः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः Ex. गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत् HOLO MEMBER COLLECTION:नवरत्नम् ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रबालः विद्रुमः प्रवालम् रत्नवृक्षः मन्दटः मन्दारः रक्तकन्दः रक्तकन्दलः हेमकन्दलः रत्नकन्दलः लतामणिः अङ्गारकमणिः माहेयः पारिजातः पारिभद्रः क्रिमिशत्रुः भौमरत्नम् भोमीराः सुपुष्पः रक्तपुष्पकःWordnet:benপ্রবাল gujપરવાળું hinमूँगा kanಹವಳ kasموٗنٛگ kokपोवळी malപ്രവാളം marविद्रुम oriପ୍ରବାଳ panਮੂੰਗਾ tamபவழம் telపగడం urdمونگا , مرجان , حجرالبحر noun कर्करेण युक्तः एकः सागरीयः जीवः । Ex. प्रवालैः निर्मिताः भित्तयः सुन्दर्यः दृश्यन्ते । ONTOLOGY:जलीय-जन्तु (Aquatic Animal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:प्रवालकम्Wordnet:hinप्रवाल see : छात्रः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP