Dictionaries | References

प्रवालः

   
Script: Devanagari

प्रवालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः   Ex. गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
HOLO MEMBER COLLECTION:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कर्करेण युक्तः एकः सागरीयः जीवः ।   Ex. प्रवालैः निर्मिताः भित्तयः सुन्दर्यः दृश्यन्ते ।
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
   see : छात्रः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP