Dictionaries | References

प्रतिकृतिः

   
Script: Devanagari

प्रतिकृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शब्दं वाक्यं लेखं वा दृष्ट्वा तस्यैव तथैव अनुकरणम्।   Ex. प्रतिलिपि अधिकाराद् विना प्रतिकृतिः न कर्तव्या।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasنَقَل , کاپی , تارُن
malപകര്ത്തി എഴുത്ത്
 noun  काष्ठादिभिः निर्मिता मनुष्यस्य आकृतिः।   Ex. विजयादशम्याः उत्सवस्य समये रावणस्य प्रतिकृतिः दह्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।   Ex. औरङ्गाबादनगरस्थः बीबी का मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : प्रतिरुपम्, चित्रम्, छायाकृतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP