Dictionaries | References

पूगम्

   
Script: Devanagari

पूगम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्तुलाकारफलं यद् किञ्चित् कषायं किञ्चित् मधुरम् अस्ति तथायद् जनाः ताम्बुलेन सह खादन्ति।   Ex. पूजायां पूगम् उपयुज्यते।
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP