पत्राणां संकलनं यस्मिन् कश्चित् विषयः विचारः विवेचनं वा सूत्रबद्धरीत्या लिखितं मुद्रितं वा अस्ति।
Ex. एतद् व्याकरणस्य पुस्तकम्।
HOLO MEMBER COLLECTION:
ग्रन्थालयः पुस्तकशाला ग्रन्थकोष्ठः
HYPONYMY:
ग्रन्थकः पाठ्यपुस्तकम् टीका चरितम् अनामिका अगस्त्यगीता संग्रहः मार्गदर्शकः पुस्तिका पञ्चाङ्गम् बायबलग्रन्थः काव्यग्रन्थः। दण्डसंहिता
MERO MEMBER COLLECTION:
पत्रम्
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmকিতাপ
bdबिजाब
benবই
gujપુસ્તક
hinपुस्तक
kanಪುಸ್ತಕ
kokपुस्तक
malപുസ്തകം
marपुस्तक
mniꯂꯥꯏꯔꯤꯛ
nepपुस्तक
oriବହି
panਪੁਸਤਕ
tamபுத்தகம்
telపుస్తకం
urdکتاب