Dictionaries | References

पुस्तकम्

   
Script: Devanagari

पुस्तकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पत्राणां संकलनं यस्मिन् कश्चित् विषयः विचारः विवेचनं वा सूत्रबद्धरीत्या लिखितं मुद्रितं वा अस्ति।   Ex. एतद् व्याकरणस्य पुस्तकम्।
MERO MEMBER COLLECTION:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : हस्तलिखितम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP