Dictionaries | References

एकवचनम्

   
Script: Devanagari

एकवचनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणे तत् वचनं येन एकस्य बोधः भवति।   Ex. रामः पुस्तकं पठति इत्यस्मिन् वाक्ये पुस्तकम् एकवचने अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP