Dictionaries | References प पुत्रवत् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पुत्रवत् हिन्दी (hindi) WN | Hindi Hindi | | adjective पुत्र के समान Ex. गुरु माता हम सबसे पुत्रवत् व्यवहार करती हैं । MODIFIES NOUN:तत्त्व अवस्था क्रिया ONTOLOGY:संबंधसूचक (Relational) ➜ विशेषण (Adjective) SYNONYM:पुत्रतुल्यWordnet:asmপুত্রৱৎ bdफिसानि समान benপুত্রবত্ gujપુત્ર જેવો kanಪುತ್ರಸಮಾನ kasنیٚچِو سُنٛد ہیٚو kokपुता भशेन malമക്കളെപ്പോലെ marपुत्रवत् mniꯃꯆꯥ꯭ꯅꯨꯄꯥꯒꯨꯝꯕ nepछोरोजस्तो oriପୁତ୍ରତୁଲ୍ୟ panਪ੍ਰਤਿਬਿੰਬਿਤ sanपुत्रवत् tamமகனைபோல telకుమారునిలాగ urdبیٹےجیسا , بیٹےکاسا Rate this meaning Thank you! 👍 पुत्रवत् मराठी (Marathi) WN | Marathi Marathi | | adjective स्वतःच्या मुलासारखा Ex. गुरू माता आम्हां मुलांवर पुत्रवत् प्रेम करते. MODIFIES NOUN:अवस्था तत्त्व क्रिया ONTOLOGY:संबंधसूचक (Relational) ➜ विशेषण (Adjective) SYNONYM:मुलासारखाWordnet:asmপুত্রৱৎ bdफिसानि समान benপুত্রবত্ gujપુત્ર જેવો hinपुत्रवत् kanಪುತ್ರಸಮಾನ kasنیٚچِو سُنٛد ہیٚو kokपुता भशेन malമക്കളെപ്പോലെ mniꯃꯆꯥ꯭ꯅꯨꯄꯥꯒꯨꯝꯕ nepछोरोजस्तो oriପୁତ୍ରତୁଲ୍ୟ panਪ੍ਰਤਿਬਿੰਬਿਤ sanपुत्रवत् tamமகனைபோல telకుమారునిలాగ urdبیٹےجیسا , بیٹےکاسا Rate this meaning Thank you! 👍 पुत्रवत् A Sanskrit English Dictionary | Sanskrit English | | पुत्र—वत् n. 1.ind. like a son or sons, as with a son &c., [Mn.] ; [MBh.] ROOTS:पुत्र वत्पुत्र—वत् mfn. 2. (पुत्र॑-) mfn. having a son or sons or children, [VS.] ; [Mn.] ; [MBh. &c.] ROOTS:पुत्र वत् Rate this meaning Thank you! 👍 पुत्रवत् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adjective पुत्रम् इव अपुत्रः। Ex. गुरुः शिष्याय पुत्रवत् मन्यते। MODIFIES NOUN:क्रिया दशा तत्वम् ONTOLOGY:संबंधसूचक (Relational) ➜ विशेषण (Adjective) SYNONYM:पुत्रतुल्यम्Wordnet:asmপুত্রৱৎ bdफिसानि समान benপুত্রবত্ gujપુત્ર જેવો hinपुत्रवत् kanಪುತ್ರಸಮಾನ kasنیٚچِو سُنٛد ہیٚو kokपुता भशेन malമക്കളെപ്പോലെ marपुत्रवत् mniꯃꯆꯥ꯭ꯅꯨꯄꯥꯒꯨꯝꯕ nepछोरोजस्तो oriପୁତ୍ରତୁଲ୍ୟ panਪ੍ਰਤਿਬਿੰਬਿਤ tamமகனைபோல telకుమారునిలాగ urdبیٹےجیسا , بیٹےکاسا adjective यस्य अपत्यं वर्तते। Ex. महात्मा शीलां पुत्रवती भव इति आशिर्वचोभिः अनुगृहीतवान्। MODIFIES NOUN:स्त्री ONTOLOGY:अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)Wordnet:bdफिसाज्ला गोनां हिनाजव benপুত্রবতী gujપુત્રવતી hinपुत्रवती kanಪುತ್ರವತಿ kasگَبَر واجٕنۍ kokपुत्रवती malപുത്രവതിയായ nepपुत्रवती oriପୁତ୍ରବତୀ panਪੁੱਤਰਵਤੀ tamகுழந்தை பிறக்க telసంతానవతి urdبچہ دار , اولادوالی , حاملہ noun पुत्रैः युक्तः । Ex. सः पुत्रवान् पुरुषः अस्ति । MODIFIES NOUN:मनुष्यः ONTOLOGY:गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) SYNONYM:कुमारिन् बालपुत्र सपुत्र Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP