Dictionaries | References

पारिजातकः

   
Script: Devanagari

पारिजातकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समुद्रमन्थने प्राप्तः एकः वृक्षः यः इन्द्रस्य नन्दनकानने अस्ति इति मन्यन्ते।   Ex. श्रीकृष्णेन इन्द्रात् पारिजातकं छित्वा सत्यभामायाः प्राङ्गणे सः स्थापितः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP