Dictionaries | References

परिहारः

   
Script: Devanagari

परिहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  करात् मुक्तिः।   Ex. परिहारात् कृषकैः उपशमः अनुभूतः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasلَگان ماف کَرُن
urdلگان معافی , کرمعافی , محصول معافی , لگان چھوٹ
 noun  कस्मादपि कार्यात् निष्कृतेः क्रिया।   Ex. सः मह्यं करस्य परिहाराय विविधान् प्रकारान् अकथयत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasبہانہٕ , ہِِتھ , یَب
urdبچنا , احتراز , پہلوتہی
 noun  केनापि मिषेण कार्यस्य परिहरणम्।   Ex. केनापि मिषेण कार्यस्य परिहारः इति तस्य स्वभावः।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : रोधक्षमता, मुक्तिः, अपवादः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP