Dictionaries | References

निपीडकः

   
Script: Devanagari

निपीडकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साधनविशेषः, येन विविधानि वस्तूनि कुट्टयित्वा तेभ्यः तैलं वा रसं वा प्राप्यते।   Ex. आङ्ग्लशासनकाले अन्दमाने बन्धकाः निपीडकस्य चालनेन पीडिताः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP