Dictionaries | References

धारकः

   
Script: Devanagari

धारकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः दधाति।   Ex. दशरूप्यकाणां मुद्रापत्रेषु लिखितं यत् अहं धारकाय दशरूप्यकाणां दानाय वचनबद्धः इति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasمُرسَل , برٛادُن
mniꯄꯥꯌꯔꯤꯕ
urdحامل , حامل چیک
 noun  यस्य समीपे धनादेशः, स्वनाम्नः प्रतिज्ञापत्रं वर्तते ।   Ex. धारकः स्वस्य धनादेशम् अददत् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : ऋणीकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP