यः दधाति।
Ex. दशरूप्यकाणां मुद्रापत्रेषु लिखितं यत् अहं धारकाय दशरूप्यकाणां दानाय वचनबद्धः इति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasمُرسَل , برٛادُن
mniꯄꯥꯌꯔꯤꯕ
यस्य समीपे धनादेशः, स्वनाम्नः प्रतिज्ञापत्रं वर्तते ।
Ex. धारकः स्वस्य धनादेशम् अददत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)