Dictionaries | References

प्रमाणपत्रम्

   
Script: Devanagari

प्रमाणपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मुद्रितपत्रस्य एकः अंशः यः सूचयति यत् अस्य धारकः विशिष्टवस्तु विशिष्टायां मात्रायां प्राप्तुम् अधिकारी अस्ति इति।   Ex. अस्माभिः भोजनालये भोजनस्य कृते प्रथमतः पञ्चाशत् रुप्यकाणां प्रमाणपत्राणि स्वीकृतानि।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् पत्रं यद् किञ्चन वचनं प्रमाणयति।   Ex. मया आयोः प्रमाणपत्रं प्राप्तव्यम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP