Dictionaries | References

धर्माध्यक्षः

   
Script: Devanagari

धर्माध्यक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धर्माधिकरणम् आश्रयविचार्यस्थानत्वेनास्त्यस्येति।   Ex. यः सर्वशास्त्रविशारदः तथासमः शत्रौ मित्रे च सः कुशलः धर्माध्यक्षः भवति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP