Dictionaries | References ध धर्माध्यक्षः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 धर्माध्यक्षः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun धर्माधिकरणम् आश्रयविचार्यस्थानत्वेनास्त्यस्येति। Ex. यः सर्वशास्त्रविशारदः तथा च समः शत्रौ मित्रे च सः कुशलः धर्माध्यक्षः भवति। HOLO MEMBER COLLECTION:न्यायालयः स्थेयगणः धर्मसभा HYPONYMY:प्रधानन्यायाधीशः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:धर्माधिकारी न्यायाधीशः न्यायाधिपतिः विचारकर्ता विचारकः दण्डनायकः व्यवहर्ता अक्षदर्शकः आक्षपाचिकः स्थेयः आधिकरणिकः निर्णेता निर्णयकारःWordnet:asmন্যায়াধীশ bdबिजिरगिरि benন্যায়াধীশ gujન્યાયાધીશ hinन्यायाधीश kanನ್ಯಾಯಾಧೀಶರು kasجَج kokन्यायाधीश malന്യായാധിപൻ marन्यायाधीश mniꯋꯥꯌꯦꯜ꯭ꯃꯄꯨ nepन्यायाधीश oriବିଚାରକ panਨਿਆਂਸ਼ੀਲ tamநீதிபதி telన్యాయాధిపతి urdمنصف , قاضی , مفتی , حاکم عدالت , مبصر , جج Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP