Dictionaries | References

धनुः

   
Script: Devanagari

धनुः

A Sanskrit English Dictionary | Sanskrit  English |   | 
धनुः   in comp. for °नुस्.

धनुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समुद्रस्य गभीरतायाः मापनस्य परिमाणम्।   Ex. एकः धनुः षट् पदं यावत् भवति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शरनिःक्षेपयन्त्रम्।   Ex. एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मेषादिद्वादशराश्यान्तर्गतः नवमः राशिः स च मूलपूर्वाषाढासमुदायोत्तराषाढप्रथमपादेन भवति।   Ex. येषां राशिः धनुः अस्ति तेषां कृते एषः मासः फलदायी।
HOLO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP