Dictionaries | References

दण्डनायकः

   
Script: Devanagari

दण्डनायकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः अनुचरः ।   Ex. दण्डनायकः सूर्यस्य अनुचरः अस्ति
 noun  सेनायाः कश्चन उन्नतः अधिकारी ।   Ex. श्यामस्य पिता भूसेनायां दण्डनायकः अस्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : धर्माध्यक्षः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP