Dictionaries | References द दण्डनायकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 दण्डनायकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः अनुचरः । Ex. दण्डनायकः सूर्यस्य अनुचरः अस्ति noun सेनायाः कश्चन उन्नतः अधिकारी । Ex. श्यामस्य पिता भूसेनायां दण्डनायकः अस्ति । ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kokमेजर marमेजर oriମେଜର urdمیجر see : धर्माध्यक्षः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP