Dictionaries | References

दंशः

   
Script: Devanagari

दंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सर्पवृश्चिकादीनां जन्तूनाम् अभिदशनेन जायमानः व्रणः।   Ex. दंशः नीलवर्णीयः जातः।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
tamகாயம்(பாம்பு கடித்த)
urdڈنک کازخم , ڈنک کاگھاؤ
 noun  सः व्रणः यः दन्तानाम् आदंशेन जायते।   Ex. संजयः दंशे विलेपनं करोति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
bdअरनायाव जानाय गाराय
malകടിച്ച മുറിവ്
mniꯌꯥꯈꯨꯟ
tamகாயம்(பல்லால் கடித்த)
urdدانت کازخم , دانت کاگھاؤ , زخم دندان
 noun  ग्रस्तं स्थानं तत् स्थानं वा यत्र केनापि सदंशितेन प्राणिना दन्तेभ्यः आघातः कृतः।   Ex. श्वेता दंशे लेपं निवेशयति।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : कटुकीटः, दन्तः, दन्तः, सर्पदष्ट

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP