Dictionaries | References त त्वक्सारः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 त्वक्सारः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वृक्षप्रकारः यस्य सुगन्धिता त्वक् व्यञ्जने उपयुज्यते। Ex. केरलप्रान्ते त्वक्सारस्य कृषिः क्रियते। MERO COMPONENT OBJECT:चोचम् ONTOLOGY:वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:कामवल्लभः तनुत्वच् तनुकः त्वच् त्वचः वनप्रियःWordnet:asmদালচেনি bdदालसिनि benদাড়চিনি gujતજ hinदालचीनी kanದಾಲಚಿನ್ನಿ ಗಿಡ kasدالچیٖن کُل malകറുവപട്ട marदालचिनी mniꯎꯁꯤꯡꯁꯥ oriଡାଲଚିନି panਦਾਲਚੀਨੀ tamஇலவங்கப்பட்டைமரம் telదాల్చినచెక్క urdدال چینی , دارچینی see : वेणुः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP