Dictionaries | References

तार्किकः

   
Script: Devanagari

तार्किकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः तर्कं शास्त्रार्थं वा करोति।   Ex. तार्किकस्य तर्कं श्रुत्वा सर्वे पराजयं स्वीकुर्वन्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः प्रतिवचनं तर्कयति सः ।   Ex. भवादृशात् तार्किकात् अहं दूरे भवितुम् इच्छामि ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : तर्कशास्त्री

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP