यः तर्कं शास्त्रार्थं वा करोति।
Ex. तार्किकस्य तर्कं श्रुत्वा सर्वे पराजयं स्वीकुर्वन्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasمٲہرِ منطق
urdمباحثی , بحث کنندہ , دلیل باز यः प्रतिवचनं तर्कयति सः ।
Ex. भवादृशात् तार्किकात् अहं दूरे भवितुम् इच्छामि ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)