Dictionaries | References

तमिळभाषा

   
Script: Devanagari

तमिळभाषा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका द्रविडभाषा यां प्राचीनकालात् आरभ्य दक्षिणभारते तथा च श्रीलङ्कादेशे तमिळजनाः भाषन्ते।   Ex. तौ तमिळभाषायां वार्तालापं कुरुतः।
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP