एका द्रविडभाषा यां प्राचीनकालात् आरभ्य दक्षिणभारते तथा च श्रीलङ्कादेशे तमिळजनाः भाषन्ते।
Ex. तौ तमिळभाषायां वार्तालापं कुरुतः।
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
asmতামিল
bdतामिल राव
benতামিল
gujતામિલ
hinतमिल
kanತಮಿಳು
kasتٔمِل
kokतामीळ
malതമിഴ്
marतमिळ
mniꯇꯃꯤꯜ꯭ꯂꯣꯟ
nepतमिल
oriତାମିଲ
panਤਮਿਲ
tamதமிழ்
telతమిళ్. తమిళము
urdتمل , تمل زبان