Dictionaries | References

चान्द्रमासः

   
Script: Devanagari

चान्द्रमासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दूनां पञ्चाङ्गानुसारेण सः मासः यस्य अधिष्ठानं चन्द्रमसः गतिः अस्ति तथा च तस्य कालः तावत् वर्तते यावत् चन्द्रमाः पृथिवीं एकवारं परिक्रामति।   Ex. चान्द्रमासः कृष्णप्रतिपदादिपौर्णमासी यावत् अस्ति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP