Dictionaries | References

गोत्रप्रवर्तकः

   
Script: Devanagari

गोत्रप्रवर्तकः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  कस्यापि गोत्रविशेषस्य संस्थापकः अथवा यस्य नाम्नि किमपि गोत्रम् आरब्धम्।   Ex. भवतः गोत्रप्रवर्तकः कः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
tamகோத்திர தோற்றுவிப்பாளர்
urdگوتربانی , گوت بانی
 adjective  यस्य नाम्ना कस्यापि गोत्रस्य उत्पत्तिः जाता।   Ex. वैम्यः एकः गोत्रप्रवर्तकः ऋषिः आसीत्।
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP