Dictionaries | References

गरुडः

   
Script: Devanagari

गरुडः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुराणेषु वर्णितं भगवतः विष्णोः वाहनम्।   Ex. गरुडः भगवतः विष्णोः परमः भक्तः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasارُن , گرُنٛڈا
 noun  खगविशेषः बृहत्खगः यः खगानां नृपः इति मन्यते।   Ex. अस्य वृक्षस्य अस्यां शाखायां गरुडः स्थितः।
HYPONYMY:
गरुडः सुपर्णः
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  सैन्यस्य विशिष्टा व्यूहरचना ।   Ex. गरुडस्य उल्लेखः मनुस्मृत्यां वर्तते
 noun  कृष्णस्य पुत्रः ।   Ex. गरुडस्य उल्लेखः हरिवंशे वर्तते
 noun  एकः अनुचरः ।   Ex. गरुडः षोडशस्य अर्हतः अनुचरः अस्ति
 noun  कल्पविशेषः ।   Ex. गरुडः चतुर्दशतमः कल्पः अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP