गजस्य मस्तकम्।
Ex. मन्दिरं पुरतः स्थितम् अलङ्कृतं कुम्भं बालकः स्पृशति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हस्तिशिरसः पिण्डद्वयम्।
Ex. उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
मृत्तिकायाः घटः।
Ex. अस्मिन् कुम्भे पानार्थं जलं स्थापितम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯄꯨꯟ
urdگھڑا , گاگر , ٹھلیا
मेषादिद्वादशराश्यान्तर्गतैकादशराशिः स च धनिष्ठाशेषार्धसम्पूर्णशतभिषायुक्तपूर्वभाद्रपदाप्रथमपादत्रयेण भवति।
Ex. अस्मिन् मासान्ते सूर्यः कुम्भे प्रविशति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
kasدِلو , کُنٛب
mniꯀꯨꯝꯚ꯭ꯔꯥꯁꯤ
urdدلوراس , دلو