Dictionaries | References

कुम्भः

   
Script: Devanagari

कुम्भः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गजस्य मस्तकम्।   Ex. मन्दिरं पुरतः स्थितम् अलङ्कृतं कुम्भं बालकः स्पृशति।
HOLO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हस्तिशिरसः पिण्डद्वयम्।   Ex. उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मृत्तिकायाः घटः।   Ex. अस्मिन् कुम्भे पानार्थं जलं स्थापितम्।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:
mniꯄꯨꯟ
urdگھڑا , گاگر , ٹھلیا
 noun  मेषादिद्वादशराश्यान्तर्गतैकादशराशिः स च धनिष्ठाशेषार्धसम्पूर्णशतभिषायुक्तपूर्वभाद्रपदाप्रथमपादत्रयेण भवति।   Ex. अस्मिन् मासान्ते सूर्यः कुम्भे प्रविशति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : करिकुम्भः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP