Dictionaries | References क कामशास्त्रम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कामशास्त्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यस्मिन् शास्त्रे स्त्रीपुरुषयोः सम्भोगस्य प्रकाराणां रीतिनां तथा तयोः मध्ये वर्तमानस्य आकर्षणस्य च वर्णनं भवति। Ex. कामशास्त्रं प्रौढैः एव पठनीयम्। ATTRIBUTES:हिंस्र HYPONYMY:कामसूत्रम् कोकशास्त्रम् ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benকামশাস্ত্র gujકામશાસ્ત્ર hinकामशास्त्र kasکام شاستٕر kokकामशास्त्र malകാമശാസ്ത്രം oriକାମଶାସ୍ତ୍ର noun नैके शृङ्गारविषयकाः ग्रन्थविशेषाः । Ex. शृङ्गारविषयकानां नैकेषां ग्रन्थानां नाम कामशास्त्रम् इति वर्तते Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP