Dictionaries | References

कामशास्त्रम्

   
Script: Devanagari

कामशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्मिन् शास्त्रे स्त्रीपुरुषयोः सम्भोगस्य प्रकाराणां रीतिनां तथा तयोः मध्ये वर्तमानस्य आकर्षणस्य च वर्णनं भवति।   Ex. कामशास्त्रं प्रौढैः एव पठनीयम्।
ATTRIBUTES:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  नैके शृङ्गारविषयकाः ग्रन्थविशेषाः ।   Ex. शृङ्गारविषयकानां नैकेषां ग्रन्थानां नाम कामशास्त्रम् इति वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP