Dictionaries | References

करकः

   
Script: Devanagari

करकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलकषायादीनां स्थापनार्थे उपयुक्तं पात्रम्।   Ex. सा करकात् चषके कषायम् आसिञ्चति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmজগ
benজগ
gujજગ
kasجَگ
mniꯖꯒ
nepजग
oriଜଗ୍‌
urdجگ
 noun  क्षुपनामविशेषः ।   Ex. करकः इति नामकानां नैकेषां क्षुपाणाम् उल्लेखः कोषे अस्ति
 noun  एकः जनसमुदायः ।   Ex. करकाणाम् उल्लेखः महाभारते विष्णुपुराणे च अस्ति
   see : बकुलः, बकूलः, बकूलः, करञ्जः, पलाशः, काञ्चनारः, काञ्चनारः, क्रकरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP