Dictionaries | References

ऋणप्रदाता

   
Script: Devanagari

ऋणप्रदाता

हिन्दी (hindi) WN | Hindi  Hindi |   | 

ऋणप्रदाता

नेपाली (Nepali) WN | Nepali  Nepali |   | 

ऋणप्रदाता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः ऋणं ददाति ।   Ex. ऋणप्रदाता वृद्धेः मूल्यम् अवर्धयत् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  ऋणदानजीवकः धनिकः यः अन्यान् ऋणत्वेन धनं ददाति।   Ex. वयम् उत्तमर्णाय ऋणं प्रत्यर्पयितुम् इच्छामः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  यः ऋणं प्रयच्छति।   Ex. मोहनः ऋणप्रदाता अस्ति अतः ग्रामीणः मोहनाद् ऋणं गृह्णन्ति।
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
Wordnet:
bdदाहार होग्रा
kasوۄزُم دِنہٕ وول , قرٕض دِنہٕ وول
malകടം കൊടുക്കുന്നവനായ
tamகடனை அடைக்க
urdاقرض خواہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP