Dictionaries | References

आर्यः

   
Script: Devanagari

आर्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोधनम्।   Ex. आर्य भवता सह मेलितुं केचन जनाः आगताः।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  यस्य चौर्यकपटयुक्तम् आचरणं नास्ति।   Ex. वयं यं पुरुषम् आर्यम् इति अमन्यन्त सः तु चोरः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।   Ex. आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।
HYPONYMY:
आर्यः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasشریف نفر
mniꯂꯩꯕꯥꯛꯃꯆꯥ꯭ꯇꯥꯕ꯭ꯃꯤ
urdشریف , نیک طبیعت , رحمدل , بامروت , خلیق
   see : श्रीमान्, आचार्यः, महाशयः, बुद्धः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP