Dictionaries | References

आभरणम्

   { ābharaṇam }
Script: Devanagari

आभरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आभरणम् [ābharaṇam]   see under आभृ.
आभरणम् [ābharaṇam]   1 An ornament, decoration (fig. also); किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् [Ku.5.44;] प्रशमाभरणं पराक्रमः [Ki.2.32.] (आभरण occurs in the names of works; e. g. सरस्वतीकण्ठाभरण).
   The act of nourishing.

आभरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कृतिविशेषः ।   Ex. आभरणम् इति नामकानां नैकेषां कृतीनाम् उल्लेखः कोषे अस्ति
   see : अलंकरणम्, आभूषणम्, वेशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP