Dictionaries | References

आत्मदानम्

   
Script: Devanagari

आत्मदानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उन्नतोद्देशेन स्वप्राणानाम् अर्पणम्।   Ex. देशस्य स्वातन्त्र्यार्थं नैके वीराः आत्मदानं कृतवन्तः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यचित् कार्यस्य कृते स्वप्राणार्पणम्।   Ex. भारतदेशं पारतन्त्र्यात् मोचितुं नैकैः नेतृभिः आत्मदानम् कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अन्येषां कल्याणाय स्वहितस्य त्यागः।   Ex. दधिचिना देवानां कल्याणार्थे आत्मदानं कृत्वा मृत्युः स्वीकृतः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP