Dictionaries | References

आततिः

   
Script: Devanagari

आततिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कर्षणस्य अवस्था भावः वा।   Ex. मम पादयोः शिरासु आततिः आगता।
HYPONYMY:
आततिः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
asmটানি ধৰা
benটান ধরা
kasچار
mniꯆꯤꯡꯁꯤꯟꯕꯒꯤ꯭ꯐꯤꯕꯝ
urdکھینچاؤ , کھینچاوٹ
 noun  वितनस्य क्रिया।   Ex. आतत्या निर्यासः छिन्नः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अत्यन्तेन विततिकृतस्य भावः।   Ex. आतत्या रज्जुध्वंसः भवति।
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रज्जुवस्त्रादीनां कर्षणेन जायमानः विस्तारः ।   Ex. अत्यधिकया आतत्या एषः रज्जुः खण्डितः ।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP