Dictionaries | References आ आक्रन्दः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आक्रन्दः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोति। Ex. राज्ञा आक्रन्दस्य चेष्टाः ज्ञातुं चाराः प्रेषिताः। ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun)Wordnet:oriଆକ୍ରନ୍ଦ see : विलापः, युद्धम्, युद्धम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP