Dictionaries | References

आक्रन्दः

   
Script: Devanagari

आक्रन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोति।   Ex. राज्ञा आक्रन्दस्य चेष्टाः ज्ञातुं चाराः प्रेषिताः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : विलापः, युद्धम्, युद्धम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP