भीतः सन् अपि दर्पात् अधिकार्थवचनेन स्वशक्तेः आविष्करणम्।
Ex. नाहं बिभेमि तव अहोपुरुषिकया।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniDꯝꯀꯥ
urdجھو ٹھی دھمکی , بھپکی , گیدڑ بھپکی