Dictionaries | References

अश्वरथः

   
Script: Devanagari

अश्वरथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रथविशेषः, उन्नतचक्रविशिष्टम् अश्वेन उद्वाहितं यानम्।   Ex. अधुना अश्वरथाः पर्यटनस्थलेषु एव दृश्यन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।   Ex. महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।
HOLO MEMBER COLLECTION:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmৰথ
benরথ
gujરથ
hinरथ
kanರಥ
kokरथ
marरथ
mniꯗꯣꯂꯥꯏ
nepरथ
oriରଥ
panਰਥ
urdتانگا , اکہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP