Dictionaries | References अ अश्वरथः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अश्वरथः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun रथविशेषः, उन्नतचक्रविशिष्टम् अश्वेन उद्वाहितं यानम्। Ex. अधुना अश्वरथाः पर्यटनस्थलेषु एव दृश्यन्ते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmট্রাম গাড়ী bdटमटम benটমটম gujઘોડવેલ hinटमटम kanಟಮ್ ಟಮ್ kasٹَمہٕ ٹَمہٕ malടംടം marटमटम nepटमटम oriଟମଟମ ଘୋଡ଼ାଗାଡ଼ି panਟਮਟਮ tamபெரியகுதிரைவண்டி telగుర్రపుబండి urdٹم ٹم noun प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते। Ex. महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्। HOLO MEMBER COLLECTION:रथसेना HYPONYMY:शतानन्दः महारथः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वाहनम् यानम् गन्त्री वाहः शताङ्गः स्यन्दनःWordnet:asmৰথ bdरथ benরথ gujરથ hinरथ kanರಥ kokरथ malരഥം marरथ mniꯗꯣꯂꯥꯏ nepरथ oriରଥ panਰਥ tamரதம் telరథం urdتانگا , اکہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP