Dictionaries | References

अवनेजनम्

   { avanējanam }
Script: Devanagari

अवनेजनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अवनेजनम् [avanējanam] अवनेजनी [avanējanī] अवनेज [avanēja]   अवनेजनी अवनेज 1 washing, ablution; पादावनेजसरितः शमलानि हन्तुम् [Bhāg.11.6.19.] न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् [Ms.2.29.] <br>   washing off. ablution.<br>   water for washing. ऋतं हस्तावनेजनम् [Av. II.3.13.] foot-bath; आपः पादावनेजनीः ait. br. आपस्तेऽ ङ्घ्ऱ्यवनेजन्यस्त्रींल्लोकान् शुचयोऽपुनन् [Bhāg.1.41.15.] <br>   sprinkling water on the darbha grass at a Srāddha ceremony.<br>

अवनेजनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भोजनानन्तरं क्रियमाणम् आचमनम् ।   Ex. अवनेजनात् ऊर्ध्वं पितामहः विश्रान्त्यर्थं अगच्छत् । <br>
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  श्राद्धसमये पिण्डदानवेद्यां प्रसारितानां कुशानाम् उपरि जलसेचनस्य संस्कारः ।   Ex. पण्डितः पुत्रद्वारा अवनेजनस्य कार्यं सम्पादितवान् । <br>
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP