भोजनानन्तरं क्रियमाणम् आचमनम् ।
Ex. अवनेजनात् ऊर्ध्वं पितामहः विश्रान्त्यर्थं अगच्छत् । <br> ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
श्राद्धसमये पिण्डदानवेद्यां प्रसारितानां कुशानाम् उपरि जलसेचनस्य संस्कारः ।
Ex. पण्डितः पुत्रद्वारा अवनेजनस्य कार्यं सम्पादितवान् । <br> ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)