Dictionaries | References अ अर्शः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अर्शः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun व्याधिविशेषः- यस्मिन् गुदे मांसकीलः जायते। Ex. सः अर्शेण पीडितः अस्ति। ONTOLOGY:रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:अनामकम् गुदकीलः गुदकीलकः गुदाङ्कुरः गुदोद्भवः दुर्नामन्Wordnet:asmকেচুমূৰীয়া bdअर्स बेराम benঅর্শ gujહરસ hinबवासीर kanಮೂಲವ್ಯಾಧಿ kasبَواسیٖر kokरक्तगुठले malഅള്ശസ്സ് marमूळव्याध mniꯅꯨꯡꯁꯪ nepअर्श रोग oriଅର୍ଶ telమూలవ్యాది urdبواسیر Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP