Dictionaries | References

अभ्युत्थानम्

   { abhyutthānam }
Script: Devanagari

अभ्युत्थानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अभ्युत्थानम् [abhyutthānam]   1 rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र [Pt.2.62.]
   starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ [Rām.6.92.62.]
   rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः [R.4.3;] यदा यदा हि धर्मस्य ग्लानिर्भवति भारतअभ्युत्थान- मधर्मस्य तदात्मानं सृजाम्यहम् [Bg.4.7] when impiety increases or is in the ascendant.
   sunrise.

अभ्युत्थानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् आदरं कर्तुम् आसनात् उत्थानम्।   Ex. अध्यक्षमहोदयस्य स्वागतम् अभ्युत्थानेन अभवत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯍꯧꯒꯠꯇꯨꯅ꯭ꯏꯀꯥꯏ꯭ꯈꯨꯝꯅꯕ
urdکھڑے ہوکر
   see : द्रोहः, उत्थितिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP