Dictionaries | References

अनुभवः

   
Script: Devanagari

अनुभवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा घटना या केनचित् अनुभूता।   Ex. सैनिकः युद्धस्य अनुभवान् कथयति।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  तद् ज्ञानम् यद् निरीक्षणेन प्रयोगेन वा लभ्यते।   Ex. अस्य कार्यस्य अनुभवः अस्ति। / अनुभवं वचसा सखि लुम्पसि।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP