Dictionaries | References

अननुपेक्षा

   
Script: Devanagari

अननुपेक्षा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उपेक्षां विना अन्यकथितस्य भावस्य मनोनिवेशः।   Ex. ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति| / वृद्धोपदेशस्य अननुपेक्षा न करणीया।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasغور
mniꯋꯥꯈꯜ꯭ꯆꯪꯕ
urdتوجہ , خیال , پرواہ , میلان , لحاظ , مہربانی , عنایت , رجحان , ملاحظہ , رغبت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP