Dictionaries | References

अजमीढः

   
Script: Devanagari

अजमीढः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्ञः हस्तिनः पुत्रः यः पाञ्चालदेशस्य राजा आसीत्।   Ex. अजमीढस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : युधिष्ठिरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP