Dictionaries | References
t

thieve

   
Script: Latin

thieve

English WN - IndoWordNet | English  Any |   | 

thieve

thieve

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Thieve,v. t.चुर् 10, मुष् 9 P, स्तेन् 10.
   -ish, a.अपहरण or चौर्य-शील or वृत्ति, चौर्यासक्त.
ROOTS:
अपहरणचौर्यशीलवृत्तिचौर्यासक्त
   -ishness,s.चौर्यासक्तिf.
ROOTS:
चौर्यासक्ति
   -Thief,s.स्तेनः, चोरः, चौरः, तस्करः, दस्युः, मोषकः, कुंभी- -लकः, पा(प)टच्चरः, प्रतिरोधिः, परास्कंदिः, मलिम्लुचः, ऐकागारिकः.
ROOTS:
स्तेनचोरचौरतस्करदस्युमोषककुंभीलकपा(प)टच्चरप्रतिरोधिपरास्कंदिमलिम्लुचऐकागारिक
   -Theft,s.स्तेयं, मोषः, चौर्यं, चो(चौ)रिका, स्तैन्यं.
ROOTS:
स्तेयंमोषचौर्यंचो(चौ)रिकास्तैन्यं

thieve

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To THIEVE , v. n.चौर्य्यं कृ, स्तेयं कृ, तास्कर्य्यं कृ, परद्रव्यहरणं कृ.
ROOTS:
चौर्य्यंकृस्तेयंतास्कर्य्यंपरद्रव्यहरणं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP