To SPRAIN , v. a.अतिशयेन स्नायुतननं कृ or स्नायुवितननं कृ, अतियत्न- प्रयुक्तम् अस्थिस्नायुवितानं कृ, अतियत्नपूर्व्वम् अस्थिस्नायून् वितन् (c. 8. -तनोति -नितुं) or सन्धिबन्धनानि वितन्, अतियत्नपूर्व्वं सन्धिस्नायून्वितत्य गमनशक्तिं हृ;
‘one's ankle,’ अतिशययत्नपूर्व्वं पादसन्धिवितानं कृ.
ROOTS:
अतिशयेनस्नायुतननंकृस्नायुवितननंअतियत्नप्रयुक्तम्अस्थिस्नायुवितानंअतियत्नपूर्व्वम्अस्थिस्नायून्वितन्तनोतिनितुंसन्धिबन्धनानिअतियत्नपूर्व्वंसन्धिस्नायून्वितत्यगमनशक्तिंहृअतिशययत्नपूर्व्वंपादसन्धिवितानं
SPRAIN , s.सन्धिवितानः, स्नायुवितानः, सन्धिवितननं, अतियत्नपूर्व्वः स्नायु-तानः, अतितानः, अतिवितानः, अतियत्नः.
ROOTS:
सन्धिवितानस्नायुवितानसन्धिवितननंअतियत्नपूर्व्वस्नायुतानअतितानअतिवितानअतियत्न