-
न. आकाश
-
SKY , s.
आकाशः, व्योमn.(न्), गगणं, अन्तरीक्षं, अन्तरिक्षं, नभस्n., खं, द्यौःf.(दिव्), द्यौf(द्यो), अम्बरं, दिगन्तरं, दिगन्तरालं, अन्तरालं,अभ्रं, वियत्n., मेघवर्त्मn.(न्), मेघवेश्मn.(न्), तारापथः, मरुत्पथः,मरुद्वर्त्मn., नाकः, घनपदवी, विष्णुपदं, पुष्करं, अनन्तं, सुरवर्त्मn.
-
noun
-
Sky,s.
नभस्n.,वियत्n.,व्योमन्n., गगनं-णं, आकाशः-शं, अंबरं, अंतरि(री)क्षं, खं, नाकः, दिव्f.,द्योf.,विहायस्m. n., विहायसः, अभ्रं, पुष्करं, अनंतं, सुरवर्त्मन्n., विष्णुपदं, तारापथः; ‘roaming through the s.’ नभश्चरः, खेचरः, &c. ‘s. -colour- -ed’ व्योम-नील-वर्ण; ‘s. -lark’ भ(भा)र- -द्वाजः; व्याघ्राटः; ‘s. -light’ आकाशप्रकाशः; ‘s. -touching’ अभ्रंलिह्-लिख्, नभोलिह्, व्योमस्पृश्, गगनचुंबिन्.
Site Search
Input language: