SEDITION , s.प्रकृतिकलहः, प्रजाकलहः, कलहः, भेदः, प्रकृतिक्षोभः, प्रजा-क्षोभः, राजयुद्धं, राजद्रोहः, राज्यभेदः;
‘fomenting sedition,’ उपजापः;
‘one who does so,’ उपजापकः;
‘to do so,’ उपजप् (c. 1. -जपति -पितुं).
ROOTS:
प्रकृतिकलहप्रजाकलहकलहभेदप्रकृतिक्षोभप्रजाक्षोभराजयुद्धंराजद्रोहराज्यभेदउपजापउपजापकउपजप्जपतिपितुं