Dictionaries | References
r

relapse

   
Script: Latin

relapse

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
hinपतितपन , अयाज्यत्व

relapse

   प्रत्यापतन होणे
   (दुखणे) उलटणे
  न. प्रत्यापतन

relapse

वाणिज्यशास्त्र  | English  Marathi |   | 
   आवर्तन, पुनरावर्तन, (दुखणे) उलटणे

relapse

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Relapse,v. i.पुनः पत् 1 P or आगम् 1 P or प्राप् 5 P; oft ex. by पुनः with other words; ‘r. -ed into a feverish state’ ज्वरेण पुनरभ्यभूयत, पुनः ज्वरातुरो बभूव; ‘r. ed into vice’ पुनर्दुर्मार्गं गंतुं प्रचक्रमे, सत्प- -थात् भ्रष्टः, सन्मार्गं अत्यजत्; ‘r. ed into his natural joviality’ सहजामानंदवृत्तिं प्रत्यपद्यत. -s.पुनःपतनं, आवृत्तिf.,प्रत्याग- -मनं, पूर्वावस्थाप्राप्तिf.
ROOTS:
पुनपत्आगम्प्राप्पुनज्वरेणपुनरभ्यभूयतपुनज्वरातुरोबभूवपुनर्दुर्मार्गंगंतुंप्रचक्रमेसत्पथात्भ्रष्टसन्मार्गंअत्यजत्सहजामानंदवृत्तिंप्रत्यपद्यतपुनपतनंआवृत्तिप्रत्यागमनंपूर्वावस्थाप्राप्ति

relapse

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To RELAPSE , v. n.पुनः पत् (c. 1. पतति -तितुं), पुनर् आगम् (c. 1. -गच्छति -गन्तुं), पुनर् आवृत् (c. 1. -वर्त्तते -र्त्तितुं), प्रत्यावृत्, पर्यावृत्,आवृत्, पुनर्ग्रस्तः -स्ता -स्तं भू, पुनः पीडितः &c. भू, पुनराविष्टः -ष्टा -ष्टंभू;
‘relapse into a former state,’ पूर्व्वावस्थां or पूर्व्वदशां गम् or आपद् or or प्राप्, पूर्व्ववद् भू;
‘relapse into vice,’ पुनर् व्यसनीभू, पुनर् व्यभिचारी भू, पुनर् व्यभिचारं कृ, पुनर् व्यभिचर्, पुनर्धर्म्माद् भ्रंश्, पुनर् धर्म्म त्यज्, पुनः सत्यथाद् भ्रंश् or च्यु or विचल्or उत्क्रम्;
‘relapse into a fever,’ पुनर् ज्वरग्रस्तः -स्ता -स्तं भू,पुनर्ज्वरी -रिणी &c. भू, पुनर्ज्वरातुरः -रा -रं भू.
ROOTS:
पुनपत्पततितितुंपुनर्आगम्गच्छतिगन्तुंआवृत्वर्त्ततेर्त्तितुंप्रत्यावृत्पर्यावृत्पुनर्ग्रस्तस्तास्तंभूपीडितपुनराविष्टष्टाष्टंभूपूर्व्वावस्थांपूर्व्वदशांगम्आपद्प्राप्पूर्व्ववद्व्यसनीव्यभिचारीव्यभिचारंकृव्यभिचर्धर्म्माद्भ्रंश्धर्म्मत्यज्सत्यथाद्च्युविचल्उत्क्रम्ज्वरग्रस्तपुनर्ज्वरीरिणीपुनर्ज्वरातुररारं
   RELAPSE , s.पुनःपतनं, आवृत्तिःf., आवर्त्तनं, प्रत्यावृत्तिःf., प्रत्यावर्त्तनं,पर्यावर्त्तः, प्रत्यागमः;
‘into a former state,’ पूर्व्वावस्थाप्राप्तिःf.;
‘into vice,’ पुनर्व्यभिचारः, पुनर्धर्म्मत्यागः, पुनर्घर्म्माद्भ्रंशः, पुनःसत्पथा-द्भ्रंशः;
‘into a fever,’ पुनर्ज्वरग्रस्तता.
ROOTS:
पुनपतनंआवृत्तिआवर्त्तनंप्रत्यावृत्तिप्रत्यावर्त्तनंपर्यावर्त्तप्रत्यागमपूर्व्वावस्थाप्राप्तिपुनर्व्यभिचारपुनर्धर्म्मत्यागपुनर्घर्म्माद्भ्रंशपुनसत्पथाद्भ्रंशपुनर्ज्वरग्रस्तता

Related Words

relapse   hibernation   माघारणें   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी      ۔۔۔۔۔۔۔۔   ۔گوڑ سنکرمن      0      00   ૦૦   ୦୦   000   ০০০   ૦૦૦   ୦୦୦   00000   ০০০০০   0000000   00000000000   00000000000000000   000 பில்லியன்   000 மனித ஆண்டுகள்   1                  1/16 ರೂಪಾಯಿ   1/20   1/3   ૧।।   10   १०   ১০   ੧੦   ૧૦   ୧୦   ൧൦   100   ۱٠٠   १००   ১০০   ੧੦੦   ૧૦૦   ୧୦୦   1000   १०००   ১০০০   ੧੦੦੦   ૧૦૦૦   ୧୦୦୦   10000   १००००   ১০০০০   ੧੦੦੦੦   ૧૦૦૦૦   ୧୦୦୦୦   100000   ۱٠٠٠٠٠   १०००००   ১০০০০০   ੧੦੦੦੦੦   ૧૦૦૦૦૦   1000000   १००००००   ১০০০০০০   ੧੦੦੦੦੦੦   ૧૦૦૦૦૦૦   ୧୦୦୦୦୦୦   10000000   १०००००००   ১০০০০০০০   ੧੦੦੦੦੦੦੦   ૧૦૦૦૦000   ૧૦૦૦૦૦૦૦   ୧୦୦୦୦୦୦୦   100000000   १००००००००   ১০০০০০০০০   ੧੦੦੦੦੦੦੦੦   ૧૦૦૦૦૦૦૦૦   1000000000   १०००००००००   ১০০০০০০০০০   ૧૦૦૦૦૦૦૦૦૦   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP