-
REVEREND , a.
पूज्यः -ज्या -ज्यं, पूजनीयः -या -यं, पूजार्हः -र्हा -र्हं, अर्च्यः-र्च्या -र्च्यं, अर्चनीयः -या -यं, आर्य्यः -र्य्या -र्य्यं, मान्यः -न्या -न्यं, सम्मान्यः&c., माननीयः -या -यं, अर्चार्हः &c., अर्ह्यः -र्ह्या -र्ह्यं, अर्हणीयः &c., आदरणीयः &c., नमस्कार्य्यः -र्य्या -र्य्यं, नमस्यः -स्या -स्यं, उपास्यः &c., उपासनीयः &c., श्रद्धेयः &c., पूजिलः -ला -लं, भट्टारः -रा -रं.
-
adj
Site Search
Input language: